मंगलवार, 20 मई 2014

संस्कृत के साहित्यकार एवं प्रसिद्ध कृति


साहित्यकारप्रसिद्ध कृतिरचनाकाल
भरत मुनिनाट्यशास्त्रम्प्रथम शती
भामहकाव्यालङ्कारसप्तम शतक
दण्डीकाव्यादर्शसप्तम शती
उद्भटकाव्यालङ्कारसारसङ्ग्रहअष्ठम शती
वामनकाव्यालङ्कारसूत्रवृत्तिअष्ठम शती
रुद्रटकाव्यालङ्कारनवम शती
आनन्दवर्धनध्वन्यालोकनवम शती
राजशेखरकाव्यमीमांसादशम शती
भट्टनायकहृदयदर्पणदशम शती
अभिनवगुप्तअभिनवभारती,लोचनं चदशम शती
धनञ्जयदशरूपकम्दशम शती
भोजसरस्वतीकण्ठाभरणम्,शृङ्गारप्रकाशएकादश शती
महिमभट्टव्यक्तिविवेकएकादश शती
क्षेमेन्द्रऔचित्यविचारचर्चाएकादश शती
मम्मटकाव्यप्रकाशएकादश शती
रुय्यकअलङ्कारसर्वस्वम्द्वादश शती
हेमचन्द्रकाव्यानुशासनम्द्वादश शती
जयदेवचन्द्रालोकत्रयोदश शती
विद्यानाथएकावलीत्रयोदश शती
विद्यानाथप्रतापरुद्रीयम्त्रयोदश शती
विश्वनाथसाहित्यदर्पणत्रयोदश शती
केशवमिश्रअलङ्कारशेखरषोडश शती
अप्पयदीक्षितकुवलयानन्द तथा चित्रमीमांसाषोडश शती
जगन्नाथरसगङ्गाधरसप्तदश शती
चूडामणिदीक्षितकाव्यदर्पणसप्तदश शती

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें